2010年12月25日 星期六

佛勝吉祥偈

佛勝吉祥偈
JAYAMANGALA ATTHAGĀTHĀ
法增比丘譯

 

1. Bāhum sahassam-abhinimmita sāyudham tam
Girimekhalam udita ghora sasena māram,
Dānadi dhamma vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

2. Mārāti rekam abhiyujjhita sabba rattim,
Ghoram panā-lavaka makkha mathaddha yakkham,
Khanti sudanta vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

3. Nālāgirim gaja varam ati matta bhūtam
Dāvaggi cakkha masaniva, sudārunantam
Mettam buseka vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

4. Ukkhitta khaggam ati hattha sudārunantam
Dhāvamti yojana pathan’gulimāla vantam
Iddhībhi sankhata mano jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

5. Katvāna kattha’mudaram iva gabbhinīyā
Ciñcāya duttha vacanam jana kāya majjhe
Santenā soma vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

6. Saccam vihāya mati saccaka vada ketum
Vāda-bhiropita manam atiandha bhūtam
Paññā padīpa jalito jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

7. Nando panada bhujagam vibhuddham mahiddhim,
Puttena thera bhujagena damā payanto
Iddhūpadesa vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

8. Duggāha ditthi bhujagena sudattha hattham
Brahmam visuddhi juti middhi bakā bhidhānam,
Ńana gadena vidhinā jitavā munindo
Tam tejasā bhavatu te jaya mangalāni.

9. Etapi buddha jaya mangala attha gātha,
Yo vācako dina dine sarate matandi,
Hitvāna neka vividhāni c’upaddavāni,
Mokkham sukham adhigameyya naro sapañño

魔現千手相各執兵器,
在象上指揮大軍怒吼,
世尊以施舍法降服他,
以此威力願獲勝吉祥。

威勝魔羅的阿拉哇卡,
夜叉暴躁自大的夜戰
世尊以忍辱法降服它,
以此威力願獲勝吉祥。

醉象納拉齊陵如林火,
威如火輪又猛如雷電,
世尊以慈悲法降服它,
以此威力願獲勝吉祥。

盎鸠摩羅手揮著利劍,
追趕世尊三由旬的路,
那佩帶指蔓的殺人魔,
世尊以神變法降服他,
以此威力願獲勝吉祥。

以木盆僞裝著大肚子,
迦杜瓦娜衆人前謗佛,
世尊以容忍法化解它,
以此威力願獲勝吉祥。

沙加卡天神心起邪見,
高論如倒置的旗幟般,
世尊明燈智慧調服他,
以此威力願獲勝吉祥。

神力龍王南多巴難陀,
佛遣目連化龍擒拿它,
世尊開導之法感化他,
以此威力願獲勝吉祥。

莊嚴光耀的梵天跋卡,
邪見如被蛇緊纏雙手,
世尊以智慧法調服他,
以此威力願獲勝吉祥。

天天誦持及時時億念,
這八首的佛勝吉祥偈,
以便祛除不祥與障礙,
智者皆得安樂與解脫。

法增比丘,澳洲佛寶寺。26/12/2010
歡迎翻印,請先聯絡作者,請勿刪改。
dhammavaro@hotmail.com
http://chinesetheravadabuddhists.community.officelive.com/ 中華南傳上座部佛友協會
http://groups.google.com/group/learning-buddhism 學習佛法
http://ti-sarana.blogspot.com 皈依三寶
http://buddha-middle-path.blogspot.com/ 佛陀中道
http://buddhist-practice.blogspot.com 修習佛法

沒有留言: